| 
  • If you are citizen of an European Union member nation, you may not use this service unless you are at least 16 years old.

  • You already know Dokkio is an AI-powered assistant to organize & manage your digital files & messages. Very soon, Dokkio will support Outlook as well as One Drive. Check it out today!

View
 

Ambaṭṭhasutta

Page history last edited by PBworks 17 years, 11 months ago

This text is distributed by JBE as part of the SLTP project. The SLTP is a public domain electronic version of the Pali Tipitaka freely available for non-commercial purposes as public domain material under the terms of a GNU license. Proofreading of these texts is not yet complete. This page uses Unicode (UTF-8) encoding. Due to technical limitations, some web browsers may not display some special characters in this page. This page may also requires slight editing to make it more presentable.

 

BJT Page 150 [\x 150/]

 

3

 

PTS Page 087 [\q 87/]

Ambaṭṭhasuttaṃ

 

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ2 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.

 

2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā5 kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Assosi kho brāhmaṇo pokkharasāti:

 

"Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā devamanussānaṃ buddho bhagavā. 7 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ8 kevalaparipuṇṇaṃ parisuddhaṃ PTS Page 088 [\q 88/] brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

 

3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.

 

1. Evamema, [PTS.]

2. Naṅkala, [PTS.] Icchānaṅkalantipi pāṭho, a.

3. Icchānaṅkalo, [PTS.] Sabbattha.

4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.

5. Pasenadi, [PTS.] Passenadinā, sīmu.

6. Sārathī, sīmu. Syā.

7. Bhagavāti, machasaṃ. Syā.

8. Savyañjanaṃ, [PTS.]

9. Ambaṭṭho māṇavo, [PTS.] Mānavo, [PTS - n.]

 

BJT Page 152 [\x 152/]

 

4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi: "ayaṃ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

 

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

 

Ehi tvaṃ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso, yadivā na tādiso, tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmāti.

 

5. "Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso"ti.

 

6. "Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. PTS Page 089 [\q 89/] tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

 

Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado1. Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ paṭiggahetā"ti.

 

1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṃ.

 

BJT Page 154 [\x 154/]

 

"Evaṃ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.

 

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kahannu kho bho etarahi so bhavaṃ gotamo viharati? Taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantā"ti.

 

8. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotī"ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ: "eso ambaṭṭha vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāranti. "

 

9. Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ambaṭṭho pana māṇavo caṅkamanto'pi nisinnena bhagavatā PTS Page 090 [\q 90/] kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. Ṭhito'pi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.

 

10. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: evannu kho te2 ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresī?"Ti.

 

"Nohidaṃ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ṭhito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiṃ sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenā"ti.

 

1. Mānavakehi, katthavi.

2. Kiṇahā, machasaṃ.

 

BJT Page 156 [\x 156/]

 

11. "Atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi. Yāyeva kho panatthāya āgaccheyyātho tameva atthaṃ sādhukaṃ manasi kareyyātho1. Avusitavā yeva kho pana bho ayaṃ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā"ti.

 

12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ etadavoca: "caṇḍā bho gotama sakyajāti, pharusā bho gotama sakyajāti, lahusā PTS Page 091 [\q 91/] bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

 

Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakkesu ibbhavādaṃ nipātesi.

 

13. "Kimpana te ambaṭṭha sakyā aparaddhunti?"

 

"Eka midāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenavideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ santhāgāraṃ tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṃkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maṃ koci āsanena'pi nimantesi. Tayidaṃ bho gotama nacchannaṃ, tayidaṃ nappaṭirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

 

1. Kareyyātha, sīmu. II

2. Vāsitavāmānī, sīmu. [II.]

 

BJT Page 158 [\x 158/]

 

Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakkesu ibbhavādaṃ nipātesi.

 

14. "Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. "

 

15. "Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ hi bho gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaṃ bho PTS Page 092 [\q 92/] gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

 

Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakkesu ibbhavādaṃ nipātesi.

 

16. Atha kho bhagavato etadahosi: atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakkesu ibbhavādena nimmāneti1. Yannūnāhaṃ gottaṃ puccheyyenti.

 

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: 'kathaṃ gottosi ambaṭṭhā?Ti' "kaṇhāyano'hamasmi bho gotamā"ti.

 

17. "Porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaṃ. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti.

 

"Bhūtapubbaṃ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṃ2 karakaṇḍaṃ3 hatthinikaṃ nipuraṃ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ.

 

1. Nimmādeti, katthaci.

2. Ekāmukhaṃ, katthaci.

3. Karakaṇḍuṃ, katthaci.

4. Sinipuraṃ bau. Sa. Sa. Sinupuraṃ, [PTS.]

 

BJT Page 160 [\x 160/]

 

Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: "kahannu kho bho etarahi kumārā sammantīti"?

 

"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappenti"ti.

 

Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi: PTS Page 093 [\q 93/] "sakyā vata bho kumārā paramasakyā vata bho kumārā"ti. Tadagge kho pana ambaṭṭha sakyā paññāyanti. So'va1 nesaṃ pubbapuriso.

 

Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ2 nāma janesi. Jāto kaṇho pabyāhāsi: "dhovatha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmī"ti.

 

Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaṃsu: ayaṃ jāto pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.

 

Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṃ pubbapuriso. Iti kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti. Dāsiputto tvamasi sakyānanti.

 

18. Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ: "mā bhavaṃ gotamo ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetu"nti.

 

1. Soca. Sīmu. 1.

2. Kaṇaṃ. Sīmu. [II.]

 

BJT Page 162 [\x 162/]

 

19. Atha kho bhagavā te māṇavake etadavoca: "sace kho tumhākaṃ māṇavakā evaṃ hoti 'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto PTS Page 094 [\q 94/] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṃ mantayavho1 asmiṃ vacane. Sace pana tumhākaṃ māṇavakā evaṃ hoti: sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiṃ paṭimantetu"ti.

 

20. "Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ. Tuṇhī mayaṃ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū"ti.

 

21. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ayaṃ kho pana te ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṃ na vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti.

 

Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: taṃ kimmaññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ PTS Page 095 [\q 95/] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

 

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.

 

1. Mantaveha. Machasaṃ.

 

BJT Page 164 [\x 164/]

 

22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ ṭhito hoti: sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etthevassa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo.

 

23. Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇagavesī bhagavantaṃyeva leṇagavesī bhagavantaṃyeva saraṇagavesi upanisīditvā bhagavantaṃ etadavoca: "kiṃ me taṃ bhavaṃ gotamo āha? Puna bhavaṃ gotamo bravītū"ti.

 

"Taṃ kimmaññasī ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallākānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ pubbapuriso?Ti. "

 

"Evameva me bho gotama sutaṃ, yatheva bhavaṃ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaṃ pubbapuriso"ti.

 

24. Evaṃ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ: "dujjāto kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho māṇavo sakyānaṃ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṃ yeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā"ti.

 

25. Atha kho bhagavato etadahosi: "atibāḷhaṃ kho PTS Page 096 [\q 96/] ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmānenti. Yannūnāhaṃ parimoceyyanti. " Atha kho bhagavā te māṇavake etadavoca: "mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṃ janapadaṃ gantvā brahme mante adhīyitvā rājānaṃ okkānaṃ upasaṅkamitvā maṭṭharūpiṃ1 dhītaraṃ yāci. Tassa rājā okkāko 'ko neva re ayaṃ mayhaṃ dāsiputto samāno maṭṭharūpiṃ dhītaraṃ yācatī'ti kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no paṭisaṃharituṃ.

 

1. Maddarūpiṃ, machasaṃ.

 

BJT Page 166 [\x 166/]

 

Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ: "sotthi bhadante hotu rañño, sotthi bhadante hotu rañño"ti.

 

"Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udrīyissatī"ti.

 

"Sotthi bhadante hotu rañño, sotthi janapadassā"ti.

 

"Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṃ khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā sattavassāni devo na vassissatī"ti.

 

"Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū"ti.

 

"Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī"ti.

 

Atha kho māṇavakā, amaccā okkākassa ārocesuṃ: "devo jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī"ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.

 

Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena PTS Page 097 [\q 97/] tajjito maṭṭharūpiṃ dhītaraṃ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.

 

26. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi: "taṃ kimmaññasi ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?'Ti,

 

"Labhetha bho gotama".

 

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti.

 

BJT Page 168 [\x 168/]

 

"Bhojeyyuṃ bho gotama. "

 

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

 

"Vāceyyuṃ bho gotama. "

 

"Apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

 

"Anāvaṭaṃ hi'ssa bho gotama".

 

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

 

"No hidaṃ bho gotama. "

 

"Taṃ kissa hetu?"

 

"Mātito hi bho gotama anuppanno"ti.

 

27. "Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

 

"Labhetha bho gotama. "

 

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

 

"Bhojeyyuṃ bho gotama. "

 

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

 

"Vāceyyuṃ bho gotama. "

 

PTS Page 098 [\q 98/] "apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

 

"Anāvaṭaṃ hi'ssa bho gotama. "

 

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

 

"No hidaṃ bho gotama. "

 

"Taṃ kissa hetu?"

 

"Pitito hi bho gotama anuppanno"ti.

 

28. "Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā 'va seṭṭhā, hīnā brāhmaṇā. Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

 

BJT Page 170 [\x 170/]

 

"No hidaṃ bho gotama. "

 

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

 

"No hidaṃ bho gotama. "

 

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti.

 

"No hidaṃ bho gotama. "

 

"Api nu'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā?Ti"

 

"Āvaṭaṃ hi'ssa bho gotama. "

 

29. "Taṃ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?Ti"

 

"Labhetha bho gotama"

 

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti"

 

"Bhojeyyuṃ bho gotama. "

 

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

 

"Vāceyyuṃ bho gotama. "

 

"Api nu'ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

 

"Anāvaṭaṃ hi'ssa bho gotama. "

 

"Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṃ PTS Page 099 [\q 99/] patto hoti, yadeva naṃ khattiyā khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.

 

30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

 

'Khattiyo seṭṭho janetasmiṃ

Ye gottapaṭisārino,

Vijjācaraṇasampanno

So seṭṭho devamānuse'ti

 

Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā. Ahampi1 ambaṭṭha evaṃ vadāmi:

 

'Khattiyo seṭṭho janetasmiṃ

Ye gottapaṭisārino,

Vijjācaraṇasampanno

So seṭṭho devamānuse'ti.

 

Bhāṇāvāro paṭhamo.

 

1. Ahampibhi, machasaṃ.

 

BJT Page 172 [\x 172/]

 

31. "Katamaṃ pana taṃ bho gotama caraṇaṃ, katamā ca pana sā vijjā?"Ti. "Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi, gottavādo vā itipi, mānavādo vā itipi:'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca PTS Page 100 [\q 100/] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī"ti.

 

32. "Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?"Ti "idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

 

33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

 

BJT Page 174 [\x 174/]

 

34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

 

Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ idampi'ssa hoti sīlasmiṃ.

 

35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

BJT Page 176 [\x 176/]

 

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṃ.

 

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

BJT Page 178 [\x 178/]

 

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ kumārīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

1. Saṃhitamme asaṃhitaṃ te. Kesuci.

 

BJT Page 180 [\x 180/]

 

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

BJT Page 182 [\x 182/]

 

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati candimasuriyānaṃ uppathagamanaṃ bhavissati nakkhattānaṃ pathagamanaṃ bhavissati nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkileso vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati dubbhikkhaṃ bhavissati. Khemaṃ bhavissati bhayaṃ bhavissati. Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

BJT Page 184 [\x 184/]

 

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettapatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

 

53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu sīlasampanno hoti.

 

54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti.

 

BJT Page 186 [\x 186/]

 

55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.

 

56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

 

Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho hoti.

 

57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

 

58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

 

BJT Page 188 [\x 188/]

 

59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te kammantā samijjhiṃsu so'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa: 'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

BJT Page 190 [\x 190/]

 

63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya'nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

 

64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

 

65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

 

67. Puna ca paraṃ ambaṭṭha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

BJT Page 192 [\x 192/]

 

68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

 

69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

 

70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

 

Idaṃ kho taṃ ambaṭṭha caraṇaṃ.

 

1. Abhisandeyya, machasaṃ.

2. Parisandeyya, machasaṃ.

3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni?

 

BJT Page 194 [\x 194/]

 

71. (Puna ca paraṃ ambaṭṭha) so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.

 

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

 

BJT Page 196 [\x 196/]

 

Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo, ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiṃ kosiyā pabbāheyya, tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṃsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi'ssa hoti vijjāya.

 

73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati, abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaṃ vatteti.

 

Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.

 

BJT Page 198 [\x 198/]

 

So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idampi'ssa hoti vijjāya.

 

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.

 

Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti.

 

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.

 

75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṃ abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

 

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,

Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,

Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,

Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,

Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,

Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

 

1. Ānejjappatte (kesuci potthakesu)

 

BJT Page 200 [\x 200/]

 

Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

 

"Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,

Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,

Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,

Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,

Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,

Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

Idampissa hoti vijjāya.

 

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

 

BJT Page 202 [\x 202/]

 

Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti,

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi'ssa hoti vijjāya.

 

77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

BJT Page 204 [\x 204/]

 

Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.

 

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So idaṃ dukkhanti yathābhūtaṃ pajānāti.

Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.

Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.

Ayaṃ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṃ pajānāti.

Ime āsavā'ti yathābhūtaṃ pajānāti.

Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.

Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.

Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

 

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

 

BJT Page 206 [\x 206/]

 

Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.

 

'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

 

'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.

 

'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

 

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ kho sā ambaṭṭha vijjā.

 

79. Ayaṃ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.

 

80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya PTS Page 101 [\q 101/] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṃ ajjhogāhati pavattaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.

 

81. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.

 

BJT Page 208 [\x 208/]

 

82. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.

 

83. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno PTS Page 102 [\q 102/] cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati.

 

Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.

 

84. Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?"Ti.

 

"No hidaṃ bho gotama. Ko cāhaṃ bho gotama sācariyako? Kā ca anuttarā vijjācaraṇasampadā? Ārakā'haṃ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako"ti.

 

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?"

 

"No hidaṃ bho gotama. "

 

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"

 

"No hidaṃ bho gotama. "

 

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako? "Ti

 

PTS Page 103 [\q 103/] "no hidaṃ bho gotama. "

 

BJT Page 210 [\x 210/]

 

"Taṃ kimmaññasi ambaṭṭha api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathāsatti yathābalaṃ paṭipūjessāmāti?"

 

"No hidaṃ bho gotama. "

 

85. Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṃ parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā"ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

 

86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaṃ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

 

Taṃ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva PTS Page 104 [\q 104/] mantaṇaṃ manteyya, so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, so tasmiṃ padese ṭhito tadeva mantaṇaṃ manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaṃ vā bhaṇati rājamantaṃ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?"

 

"No hidaṃ bho gotama. "

 

87. Evameva kho tvaṃ ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, tyāhaṃ mante adhiyāmi sācariyako'ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭinno'ti netaṃ ṭhānaṃ vijjati.

 

BJT Page 212 [\x 212/]

 

88. Taṃ kimmaññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo, vāseṭṭho, kassapo, bhagu - evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

 

PTS Page 105 [\q 105/] "no hidaṃ bho gotama. "

 

89. "Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

 

"No hidaṃ bho gotama. "

 

"Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

 

"No hidaṃ bho gotama. "

 

"Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

 

" No hidaṃ bho gotama. "

 

"Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

 

" No hidaṃ bho gotama. "

 

Iti kho ambaṭṭha neva tvaṃ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyakaraṇena sodhissāmī"ti.

 

90. Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā PTS Page 106 [\q 106/] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

 

1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṃ ganthesu)

 

BJT Page 214 [\x 214/]

 

91. Atha kho bhagavato etadahosi: passati kho me ayaṃ ambaṭṭho māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

 

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkāsi yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

 

Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṃ etadavoca: "handa ca'dāni mayaṃ bho gotama gacchāma. Bahukiccā mayaṃ bahukaraṇīyā"ti.

 

"Yassa'dāni tvaṃ ambaṭṭha kālaṃ maññasīti".

 

Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

 

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃ yeva māṇavaṃ patimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā brāhmaṇaṃ pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi.

 

93. Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī etadavoca: kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti?.

 

"Addasāma kho bho taṃ bhavantaṃ gotamanti. "

 

"Kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathā PTS Page 107 [\q 107/] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaṃ gotamo tādiso no aññādiso?"Ti.

 

"Tathā santo yeva bho taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā. Tādiso'va bho so bhavaṃ gotamo no aññādiso. Samannāgato ca bho so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti.

 

BJT Page 216 [\x 216/]

 

"Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

 

"Ahu kho yeva bho samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

 

"Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

 

Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

 

94. Evaṃ vutte brāhmaṇo pokkharasādī ambaṭṭhaṃ māṇavaṃ etadavoca: "aho vata re, amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi. Atha kho bhavaṃ gotamo amhe'pi evaṃ upaneyya upaneyya avaca. Abho vata re, amhākaṃ paṇḍitaka! Aho vata re, amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā"ti kupito anattamano ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ.

 

95. PTS Page 108 [\q 108/] atha kho te brāhmaṇā brāhmaṇaṃ pokkharasādiṃ etadavocuṃ: ativikālo kho bho ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni bhavaṃ pokkharasātī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.

 

Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇo pokkharasādī bhagavantaṃ etadavoca: "āgamānukhavidha bho gotama amhākaṃ antevāsī ambaṭṭho māṇavo?"Ti.

 

BJT Page 218 [\x 218/]

 

"Āgamā kho te antevāsī ambaṭṭho māṇavo"ti.

 

"Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?"Ti.

 

"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo"ti.

 

"Yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?"Ti.

 

Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

 

"Evaṃ vutte brāhmaṇo pokkharasādi bhagavantaṃ etadavoca: bālo bho gotama ambaṭṭho māṇavo. Khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā"ti.

 

"Sukhī hotu brāhmaṇa ambaṭṭho māṇavo"ti.

 

96. PTS Page 109 [\q 109/] atha kho brāhmaṇo pokkharasādi bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.

 

97. Atha kho bhagavato etadahosi: passati kho me ayaṃ brāhmaṇo pokkharasādī dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

 

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

 

98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: "samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

 

99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṃ viditvā bhagavato kālaṃ ārocesi: kālo bho gotama, niṭṭhitaṃ bhattanti. '

 

BJT Page 220 [\x 220/]

 

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi bhikkhusaṅghaṃ. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

 

100. Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasādissa PTS Page 110 [\q 110/] bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

 

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

 

101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaṃ gotamo pokkharasādikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissanti dīgharattaṃ hitāya sukhāyā"ti. "Kalyāṇaṃ vuccati brāhmaṇā"ti.

 

Ambaṭṭhasuttaṃ tatiyaṃ.

Comments (0)

You don't have permission to comment on this page.